Śrīkoṣa
Chapter 19

Verse 19.33

सदातनोऽप्यपूर्णश्च ? भद्रसर्वाभगास्सता ? (ख्: सर्वाभगास्पद; ग्, घ्: भद्रसर्वाभगस्सदाः) ।
नानास्वरूप शब्दादे (ग्, घ्: शब्दादे बहुभेदे) र्बहुभेदो ? ततोऽब्जज ॥ ३४ ॥