Śrīkoṣa
Chapter 3

Verse 3.75

कोणभागस्थपद्मानां केसराधो यजेच्च तम् ।
प्रणवं वास्तुनाथाय नमश्चान्ते प्रपूजयेत् ॥ ७८ ॥