Śrīkoṣa
Chapter 19

Verse 19.36

महाचक्रमाहावर्ता सिद्धे सिद्धफलप्रदा ? ।
इति विद्यापदानां च स्वरूपेण प्रकाशितम् ॥ ३७ ॥