Śrīkoṣa
Chapter 19

Verse 19.37

अथ ब्रह्मपदानां च लक्षणं चावधारय ।
सकृद्विभागता सद्ब्रह्म सुप्रतिष्ठित अनाहतः ॥ ३८ ॥