Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 19
Verse 19.40
Previous
Next
Original
स्वभाव (क्, ख्: पांसुदेवत्य) वासुदेवत्य निस्तरङ्गे (निस्तरङ्ग इति साधु) स्त्रिपौष्कर ।
उपादेयमनौपम्य सुप्रकाशस्थिरामृत (क्, ख्: सम्प्रकाश) ॥ ४१ ॥
Previous Verse
Next Verse