Śrīkoṣa
Chapter 19

Verse 19.52

प्रवृत्तिफलदा मन्त्रा यैर्विद्या तपचर्यते ? (ग्, घ्: विद्या तव चर्यते) ।
कर्मणा केवलेनैव फलमिच्छति योऽचिरात् ॥ ५४ ॥