Śrīkoṣa
Chapter 19

Verse 19.53

शृणु तेन यथा कुर्यात् त्वाधाराधेयकल्पने ? ।
सर्वकामप्रदाद्यैस्तु पादैः कल्प्य कजावलीम् ॥ ५५ ॥