Śrīkoṣa
Chapter 3

Verse 3.77

दधिक्षीरोदकेनैव भक्ष्यैस्सफलमूलकैः ।
इष्ट्वैवं विबुधव्रातं बाह्यान्तःकरणे पुरा ॥ ८० ॥