Śrīkoṣa
Chapter 19

Verse 19.54

कर्णिकोदौ यथासिद्धिं प्रवृत्तिदशगोचर ? (क्, ख्: प्राक्प्रन्त्रिदशगोचरा) ।
पादानां नवकेनैव मधिष्ठायां ? (क्, ख्: मनिष्यायाम्) तु मध्यमम् ॥ ५६ ॥