Śrīkoṣa
Chapter 19

Verse 19.55

ततस्त्विन्द्रपदं स्याच्च पद्मादीशपदावधि ।
मध्यपद्मक्रमेणैव नवकं नवकं न्यसेत् ॥ ५७ ॥