Śrīkoṣa
Chapter 19

Verse 19.56

पादानां कर्णिकादौ तु व्यधिष्ठातृव्यपेक्षया ।
एवं विद्यामयं पद्मं व्यूहं निष्पाद्य सर्वदा ॥ ५८ ॥