Śrīkoṣa
Chapter 19

Verse 19.57

आराधना? मूर्तीनां भोगमोक्षफलाप्तये ।
साम्प्रतं भोगयागार्थं (ग्, घ्: भोगयोगार्थम्) पादपूजाक्रमेण तु ॥ ५९ ॥