Śrīkoṣa
Chapter 19

Verse 19.59

क्रमेण प्रभवेनैव तल्लक्षणमथोच्यते ।
मध्ये मध्यगते (क्, ख्: मध्ये मध्ये गते) पद्मे प्रापदं (क्, ख्: प्राचदम्) विनिवेश्य च ॥ ६१॥