Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 19
Verse 19.59
Previous
Next
Original
क्रमेण प्रभवेनैव तल्लक्षणमथोच्यते ।
मध्ये मध्यगते (क्, ख्: मध्ये मध्ये गते) पद्मे प्रापदं (क्, ख्: प्राचदम्) विनिवेश्य च ॥ ६१॥
Previous Verse
Next Verse