Śrīkoṣa
Chapter 19

Verse 19.68

अथार्चावसरे प्राप्ते मूर्तेमूर्तेः क्रमेण तु ।
सम्मुखीकरणं कुर्यादात्मना सह पौष्कर ॥ ७० ॥