Śrīkoṣa
Chapter 19

Verse 19.69

एवमुक्तं सकामानां (क्, ख्: एवमुक्तं समानानाम्) वैदन्यासं तु चार्चनम् ।
कैवल्यं (ग्, घ्: वैकल्यम्) यः क्रियात् पूर्वमभ्यर्थयति साधकः ॥ ७१ ॥