Śrīkoṣa
Chapter 19

Verse 19.71

क्रमेण पूजनं कुर्यद्यजेन्मूर्तिगणं ततः ।
भूयो मध्यस्थपद्माच्च कुर्याद्ब्रह्मवदर्चनम् ॥ ७३ ॥