Śrīkoṣa
Chapter 19

Verse 19.74

इदानीं नयतस्तस्मान्मध्ये चाग्निं यथास्थितम् ।
एकद्वित्रिचतुष्पञ्चमूर्तयस्तु तथेच्छया (ग्, घ्: यथेच्छया) ॥ ७६ ॥