Śrīkoṣa
Chapter 19

Verse 19.75

बिम्बपीठादिसंयुक्तं नवाब्जं मण्डलं हि यत् ।
पुरा प्रोक्तं तु वै तस्मिन् स्थासाव ? नवमूर्तयः ॥ ७७ ॥