Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 19
Verse 19.83
Previous
Next
Original
तृतीयायाम्यसौम्याभ्यां (घ्: तृतीयायाम्यया - इत्याद्यर्धत्रयं गलितम्) चतुर्धा कोणकेषु च ।
पञ्चमूर्ते र्द्वितीयाथ (ग्, घ्: पञ्चमूर्तेर्द्वितीयायाम्) प्रागाग्नेयाम्बुजद्वये ॥ ८५ ॥
Previous Verse
Next Verse