Śrīkoṣa
Chapter 3

Verse 3.80

यावदृकारवर्णं तु ततोऽब्जेऽब्जे दलेषु च ।
तेनैव क्रमयोगेन पूजयेद्देवतागणम् ॥ ८३ ॥