Śrīkoṣa
Chapter 19

Verse 19.89

द्वयेऽनिले सौम्ययाम्ये अष्टमूर्तेस्सदाऽब्जज ।
अङ्गीकृत्य पदन्यासमिहोक्तं द्विविधं तु वै ॥ ९१ ॥