Śrīkoṣa
Chapter 19

Verse 19.92

स्थितसञ्चारभेदेन पुनः पुण्येन पद्मज ।
विन्यस्य कोटरोर्ध्वे च आदिमूर्तिं च मध्यतः ॥ ९४ ॥