Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 19
Verse 19.93
Previous
Next
Original
तदीयमथलाखीनं ? स्वस्थानेऽङ्गगणान्न्यस्त् ।
ततः पत्राष्टके पूज्यं क्रमात् सङ्कर्षणादिकम् ॥ ९५ ॥
Previous Verse
Next Verse