Śrīkoṣa
Chapter 19

Verse 19.94

अथ प्राक् पङ्कजे स्वोर्ध्वे यजेत् सङ्कर्षणं द्विज ।
वासुदेवादिकं कृत्वा तच्छेषं मूर्तिसप्तकम् ॥ ९६ ॥