Śrīkoṣa
Chapter 19

Verse 19.97

एवं हि मूर्तिनवकमब्ज * * * * च्छे न ? वशं न्यसेत् ।
संसारभयभीतं तु सर्वकामफलाप्तये ॥ ९९ ॥