Śrīkoṣa
Chapter 19

Verse 19.98

पदानां च विलोमेन यथोद्दिष्टं पुरार्चनम् ।
वाराहाद् वासुदेवाधि नाथ ? फलवशाद्भवेत् ॥ १०० ॥