Śrīkoṣa
Chapter 19

Verse 19.100

असामान्येषु वैतेषु मालानां प्राङ्गिवेशनम् ।
कृत्वाऽथ (ग्, घ्: कृत्वाऽथ सप्त पञ्चश्च मूर्तयो विनिवेश्य च) पञ्च सप्त च तृतीये विनिवेश्य च ॥ १०२ ॥