Śrīkoṣa
Chapter 19

Verse 19.104

साङ्गस्य मन्त्रनाथस्य न्यासमापेक्षितं द्विधा ।
सिद्धयेऽर्चननपूर्वाणां कर्मणां नित्यमेव हि ॥ १०६ ॥