Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 19
Verse 19.107
Previous
Next
Original
तदङ्गानि प्रयच्छन्ति मदमस्फुटमब्जज ? (क्, ख्: मन्त * * * स्फुट मन्त्रमस्फुटं इति स्यात्) ।
स्थित्यर्थं बहिरङ्गत्वं क्वचिन्मूर्तिभिराश्रितम् ॥ १०९ ॥
Previous Verse
Next Verse