Śrīkoṣa
Chapter 19

Verse 19.111

पद्मरागमहानीलवज्र वैडूर्यभूषितैः ।
सत्प्रवाल महामुक्ताफलसन्तिच्छ ? (घ्: महानील * * * * फलसन्तिच्च) पूजितैः ॥ ११३ ॥