Śrīkoṣa
Chapter 19

Verse 19.116

नानावर्णपताकाभिरर्धचन्द्रैस्सुबुद्बुदैः ।
गोभिश्शिवैर्गजैर्यानैर्बहुभिर्बहुभूषणैः ॥ ११८ ॥