Śrīkoṣa
Chapter 19

Verse 19.117

प्रतिग्रहैः (पतद्गूहैः इति स्यात्) पादपीठैः पादुकाभिरुपानहैः ।
घृतादिकैर्महादीपैरच्छिन्नैरर्चयेद्धरिम् ॥ ११९ ॥