Śrīkoṣa
Chapter 19

Verse 19.119

पवित्रैश्शीतलैस्स्वादुयुग्मगन्धैश्च ? पानकैः (क्, ख्, ग्: वानगैः; घ्: पानहैः) ।
गुलखण्डाचितैर्भक्ष्यैर्बहुभिर्घृतपायसैः ॥ १२१ ॥