Śrīkoṣa
Chapter 19

Verse 19.120

सरसाभीरसालाभिः पयसा सुशृतेन च ।
श्रद्धापूतेन मनसा यष्टव्यमजमव्ययम् (ग्, घ्: यष्टव्यजय * * * *) ॥ १२२ ॥