Śrīkoṣa
Chapter 19

Verse 19.121

हेमराजतताम्रोत्थपात्राणि विततानि च ।
हिरण्यतिलसच्छालिरसा बीजान्वितानि च ॥ १२३ ॥