Śrīkoṣa
Chapter 1

Verse 1.18

पूज्यं तं बहुभिर्भेदैर्ध्यात्वा पूजय गोचरे ।
पञ्चवासरहीनेन पक्षाणां त्रितयेन च ॥ १९ ॥