Śrīkoṣa
Chapter 19

Verse 19.128

पिबतिष्ठत्यनाहूतं ? मन्त्राख्यावरणाद्बहिः ।
मन्त्राभिमन्त्रितबलैस्सा ? दकाक्षय * * * * * * * * ॥ १३० ॥