Śrīkoṣa
Chapter 19

Verse 19.129

आत्मनश्चोपराधाय ? या यज्ञानां ? तु सिद्धये ।
अस्यादूरतरे यावद्वलयो मन्त्रसंस्कृताः ॥ १३१ ॥