Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 19
Verse 19.133
Previous
Next
Original
आदित्या मारुता रुद्रा मर्त्यास्तु (ग्, घ्: मार्त्यास्तु * * * तथा) च तथाऽश्विनौ ।
विश्वे देवास्सप्तर्षयः पितरो मुनयस्तथा ॥ १३५ ॥
Previous Verse
Next Verse