Śrīkoṣa
Chapter 19

Verse 19.134

गन्धर्वाप्सरसाङ्गस्थाः किन्नराश्चारणोरगाः ।
देवा विद्याश्च मनवः स्वाहा (क्, ख्: सा * * * * सिद्धस्वयध्रुवा; ग्, घ्: स्वाहासिद्धस्वयध्रुवा) सिद्धा स्वधा ध्रुवा ॥ १३६ ॥