Śrīkoṣa
Chapter 19

Verse 19.138

क्रमेण तस्मादेकैकं स्वनाम्ना तर्पयेद्गणम् ।
नतिप्रणवगर्भेण भोगकैवल्यमाप्तये ? ॥ १४० ॥