Śrīkoṣa
Chapter 20

Verse 20.2

विष्वक्सेनाभिधानं यद्विधिदृष्टेन कर्मणा ।
तदर्चने च सम्पन्ने तर्पणे सविसर्जने ॥ २ ॥