Śrīkoṣa
Chapter 20

Verse 20.4

किमर्थमाह भगवन् विघ्नच्छेदकरं प्रभुम् ।
समस्तविघ्ननाथानां परमं कारणं च यत् ॥ ४ ॥