Śrīkoṣa
Chapter 20

Verse 20.7

तत्प्रवृत्तौ तु ये विघ्नाः प्रोत्साहविनिवारकाः ।
व्यपयान्ति च ते सर्वे चक्रज्वालाभयार्दिताः ॥ ७ ॥