Śrīkoṣa
Chapter 20

Verse 20.8

मध्ये नावसरे (ग्, घ्: मध्ये नाक्सरेत्) तेषां भूते वाप्यचये ? सति ।
तत्सन्निधानसामर्थ्यात् (क्, ख्, ग्, घ्: सत्सन्निधान) क्क दोषः क्व विनायकः ॥ ८ ॥