Śrīkoṣa
Chapter 20

Verse 20.9

क्षुद्राश्छिद्रपरा विघ्नास्सुकर्मनियमे स्थिताः ।
याजिनां फलकालं च प्रवीक्षन्ते बहिर्जिताः ॥ ९ ॥