Śrīkoṣa
Chapter 20

Verse 20.11

तस्य संरक्षणार्थं तु विष्वक्सेनं तदैव हि ।
काले यागावसानाख्ये द्वितीये वासरेऽथवा ॥ ११ ॥