Śrīkoṣa
Chapter 20

Verse 20.12

कृत्वा निर्व्याकुलं चित्तं यष्टव्यं फलसिद्धये ।
यागनिर्वर्तनाच्छेषैरासनैरर्घ्यपूर्वकैः (क्, ख्: निर्वर्तनोच्छोषैरम्लानैः) ॥ १२ ॥