Śrīkoṣa
Chapter 20

Verse 20.22

इष्ट्वा हृत्पुण्डरीके तु स्वापेक्षानिष्कलात्मकम् ।
तमेव (ग्, घ्: तेनैव) सकलत्वेन यातं ध्यात्वा यजेद्बहिः ॥ २२ ॥