Śrīkoṣa
Chapter 20

Verse 20.34

स्वेनान्तः करणेनैव (ग्, घ्: करणैरेव) भावयन्तं परं पदम् ।
अङ्गुष्ठेन कनिष्ठान्तमङ्गुलैस्तु (ग्, घ्: त वामपाणौ लता) लतात्रयम् ॥ ३४ ॥